Original

पत्नीशाला कृता यस्य परेषां वाहिनीमुखम् ।हविर्धानं स्ववाहिन्यस्तदस्याहुर्मनीषिणः ॥ ३६ ॥

Segmented

पत्नी-शाला कृता यस्य परेषाम् वाहिनी-मुखम् हविर्धानम् स्व-वाहिन् तत् अस्य आहुः मनीषिणः

Analysis

Word Lemma Parse
पत्नी पत्नी pos=n,comp=y
शाला शाला pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
वाहिनी वाहिनी pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
हविर्धानम् हविर्धान pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
वाहिन् वाहिन् pos=a,g=f,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p