Original

वेदी यस्य त्वमित्राणां शिरोभिरवकीर्यते ।अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम ॥ ३५ ॥

Segmented

वेदी यस्य तु अमित्राणाम् शिरोभिः अवकीर्यते अश्व-स्कन्धैः गज-स्कन्धैः तस्य लोका यथा मम

Analysis

Word Lemma Parse
वेदी वेदि pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तु तु pos=i
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
अवकीर्यते अवकृ pos=v,p=3,n=s,l=lat
अश्व अश्व pos=n,comp=y
स्कन्धैः स्कन्ध pos=n,g=m,c=3,n=p
गज गज pos=n,comp=y
स्कन्धैः स्कन्ध pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
लोका लोक pos=n,g=m,c=1,n=p
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s