Original

पुरुषादानुचरिता भीरूणां कश्मलावहा ।नदी योधमहायज्ञे तदस्यावभृथं स्मृतम् ॥ ३४ ॥

Segmented

पुरुषाद-अनुचरिता भीरूणाम् कश्मल-आवहा नदी योध-महा-यज्ञे तद् अस्य अवभृथम् स्मृतम्

Analysis

Word Lemma Parse
पुरुषाद पुरुषाद pos=n,comp=y
अनुचरिता अनुचर् pos=va,g=f,c=1,n=s,f=part
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
कश्मल कश्मल pos=n,comp=y
आवहा आवह pos=a,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
योध योध pos=n,comp=y
महा महत् pos=a,comp=y
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अवभृथम् अवभृथ pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part