Original

असिचर्मप्लवा सिन्धुः केशशैवलशाद्वला ।अश्वनागरथैश्चैव संभिन्नैः कृतसंक्रमा ॥ ३१ ॥

Segmented

असि-चर्म-प्लवा सिन्धुः केश-शैवल-शाद्वला अश्व-नाग-रथैः च एव संभिन्नैः कृत-संक्रमा

Analysis

Word Lemma Parse
असि असि pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
प्लवा प्लव pos=n,g=f,c=1,n=s
सिन्धुः सिन्धु pos=n,g=f,c=1,n=s
केश केश pos=n,comp=y
शैवल शैवल pos=n,comp=y
शाद्वला शाद्वल pos=n,g=f,c=1,n=s
अश्व अश्व pos=n,comp=y
नाग नाग pos=n,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
संभिन्नैः सम्भिद् pos=va,g=m,c=3,n=p,f=part
कृत कृ pos=va,comp=y,f=part
संक्रमा संक्रम pos=n,g=f,c=1,n=s