Original

अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् ।ददर्श सुरलोकस्थं शक्रेण सचिवं सह ॥ ३ ॥

Segmented

अम्बरीषो हि नाभागः स्वर्गम् गत्वा सु दुर्लभम् ददर्श सुर-लोक-स्थम् शक्रेण सचिवम् सह

Analysis

Word Lemma Parse
अम्बरीषो अम्बरीष pos=n,g=m,c=1,n=s
हि हि pos=i
नाभागः नाभाग pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सुर सुर pos=n,comp=y
लोक लोक pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
सचिवम् सचिव pos=n,g=m,c=2,n=s
सह सह pos=i