Original

यस्तु नावेक्षते कंचित्सहायं विजये स्थितः ।विगाह्य वाहिनीमध्यं तस्य लोका यथा मम ॥ २९ ॥

Segmented

यः तु न अवेक्षते कंचित् सहायम् विजये स्थितः विगाह्य वाहिनी-मध्यम् तस्य लोका यथा मम

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat
कंचित् कश्चित् pos=n,g=m,c=2,n=s
सहायम् सहाय pos=n,g=m,c=2,n=s
विजये विजय pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
विगाह्य विगाह् pos=vi
वाहिनी वाहिनी pos=n,comp=y
मध्यम् मध्य pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लोका लोक pos=n,g=m,c=1,n=p
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s