Original

नीलचन्द्राकृतैः खड्गैर्बाहुभिः परिघोपमैः ।यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम ॥ २८ ॥

Segmented

नील-चन्द्र-आकृतैः खड्गैः बाहुभिः परिघ-उपमैः यस्य वेदिः उपस्तीर्णा तस्य लोका यथा मम

Analysis

Word Lemma Parse
नील नील pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
आकृतैः आकृ pos=va,g=m,c=3,n=p,f=part
खड्गैः खड्ग pos=n,g=m,c=3,n=p
बाहुभिः बाहु pos=n,g=m,c=3,n=p
परिघ परिघ pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
यस्य यद् pos=n,g=m,c=6,n=s
वेदिः वेदि pos=n,g=f,c=1,n=s
उपस्तीर्णा उपस्तृ pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
लोका लोक pos=n,g=m,c=1,n=p
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s