Original

भर्तुरर्थे तु यः शूरो विक्रमेद्वाहिनीमुखे ।भयान्न च निवर्तेत तस्य लोका यथा मम ॥ २७ ॥

Segmented

भर्तुः अर्थे तु यः शूरो विक्रमेद् वाहिनी-मुखे भयात् न च निवर्तेत तस्य लोका यथा मम

Analysis

Word Lemma Parse
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
विक्रमेद् विक्रम् pos=v,p=3,n=s,l=vidhilin
वाहिनी वाहिनी pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
भयात् भय pos=n,g=n,c=5,n=s
pos=i
pos=i
निवर्तेत निवृत् pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
लोका लोक pos=n,g=m,c=1,n=p
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s