Original

ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत् ।आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥ २६ ॥

Segmented

ब्रह्म-स्वे ह्रियमाणे यः प्रियाम् युद्धे तनुम् त्यजेत् आत्मानम् यूपम् उच्छ्रित्य स यज्ञो अनन्त-दक्षिणः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
स्वे स्व pos=n,g=n,c=7,n=s
ह्रियमाणे हृ pos=va,g=n,c=7,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यूपम् यूप pos=n,g=m,c=2,n=s
उच्छ्रित्य उच्छ्रि pos=vi
तद् pos=n,g=m,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
अनन्त अनन्त pos=a,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s