Original

आवेगाद्यत्तु रुधिरं संग्रामे स्यन्दते भुवि ।सास्य पूर्णाहुतिर्होत्रे समृद्धा सर्वकामधुक् ॥ २१ ॥

Segmented

आवेगाद् यत् तु रुधिरम् संग्रामे स्यन्दते भुवि सा अस्य पूर्णाहुतिः होत्रे समृद्धा सर्व-कामधुक्

Analysis

Word Lemma Parse
आवेगाद् आवेग pos=n,g=m,c=5,n=s
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
स्यन्दते स्यन्द् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
पूर्णाहुतिः पूर्णाहुति pos=n,g=f,c=1,n=s
होत्रे होत्र pos=n,g=n,c=7,n=s
समृद्धा समृध् pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
कामधुक् कामदुह् pos=n,g=,c=1,n=s