Original

ज्वलितैर्निशितैः पीतैः प्रासशक्तिपरश्वधैः ।शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु ॥ २० ॥

Segmented

ज्वलितैः निशितैः पीतैः प्रास-शक्ति-परश्वधैः शैक्यायस-मयैः तीक्ष्णैः अभिघातो भवेद् वसु

Analysis

Word Lemma Parse
ज्वलितैः ज्वल् pos=va,g=m,c=3,n=p,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
पीतैः पीत pos=a,g=m,c=3,n=p
प्रास प्रास pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
शैक्यायस शैक्यायस pos=a,comp=y
मयैः मय pos=a,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अभिघातो अभिघात pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वसु वसु pos=a,g=n,c=1,n=s