Original

द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः ।हस्तिहस्तगतः खड्गः स्फ्यो भवेत्तस्य संयुगे ॥ १९ ॥

Segmented

द्वीपि-चर्म-अवनद्धः च नागदन्त-कृत-त्सरुः हस्ति-हस्त-गतः खड्गः स्फ्यो भवेत् तस्य संयुगे

Analysis

Word Lemma Parse
द्वीपि द्वीपिन् pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
अवनद्धः अवनह् pos=va,g=m,c=1,n=s,f=part
pos=i
नागदन्त नागदन्त pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
त्सरुः त्सरु pos=n,g=m,c=1,n=s
हस्ति हस्तिन् pos=n,comp=y
हस्त हस्त pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
खड्गः खड्ग pos=n,g=m,c=1,n=s
स्फ्यो स्फ्य pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s