Original

चापवेगायतस्तीक्ष्णः परकायावदारणः ।ऋजुः सुनिशितः पीतः सायकोऽस्य स्रुवो महान् ॥ १८ ॥

Segmented

चाप-वेग-आयतः तीक्ष्णः पर-काय-अवदारणः ऋजुः सु निशितः पीतः सायको ऽस्य स्रुवो महान्

Analysis

Word Lemma Parse
चाप चाप pos=n,comp=y
वेग वेग pos=n,comp=y
आयतः आयम् pos=va,g=m,c=1,n=s,f=part
तीक्ष्णः तीक्ष्ण pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
काय काय pos=n,comp=y
अवदारणः अवदारण pos=a,g=m,c=1,n=s
ऋजुः ऋजु pos=a,g=m,c=1,n=s
सु सु pos=i
निशितः निशा pos=va,g=m,c=1,n=s,f=part
पीतः पा pos=va,g=m,c=1,n=s,f=part
सायको सायक pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
स्रुवो स्रुव pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s