Original

प्रासतोमरसंघाताः खड्गशक्तिपरश्वधाः ।ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः ॥ १७ ॥

Segmented

प्रास-तोमर-संघाताः खड्ग-शक्ति-परश्वधाः ज्वलन्तो निशिताः पीताः स्रुचः तस्य अथ सत्रिणः

Analysis

Word Lemma Parse
प्रास प्रास pos=n,comp=y
तोमर तोमर pos=n,comp=y
संघाताः संघात pos=n,g=m,c=1,n=p
खड्ग खड्ग pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
परश्वधाः परश्वध pos=n,g=m,c=1,n=p
ज्वलन्तो ज्वल् pos=va,g=m,c=1,n=p,f=part
निशिताः निशा pos=va,g=m,c=1,n=p,f=part
पीताः पा pos=va,g=m,c=1,n=p,f=part
स्रुचः स्रुच् pos=n,g=f,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
सत्रिणः सत्त्रिन् pos=n,g=m,c=6,n=s