Original

सृगालगृध्रकाकोलाः सदस्यास्तत्र सत्रिणः ।आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे ॥ १६ ॥

Segmented

सृगाल-गृध्र-काकोलाः सदस्याः तत्र सत्रिणः आज्य-शेषम् पिबन्ति एते हविः प्राश्नन्ति च अध्वरे

Analysis

Word Lemma Parse
सृगाल सृगाल pos=n,comp=y
गृध्र गृध्र pos=n,comp=y
काकोलाः काकोल pos=n,g=m,c=1,n=p
सदस्याः सदस्य pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
सत्रिणः सत्त्रिन् pos=n,g=m,c=1,n=p
आज्य आज्य pos=n,comp=y
शेषम् शेष pos=n,g=m,c=2,n=s
पिबन्ति पा pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
हविः हविस् pos=n,g=n,c=2,n=s
प्राश्नन्ति प्राश् pos=v,p=3,n=p,l=lat
pos=i
अध्वरे अध्वर pos=n,g=m,c=7,n=s