Original

इन्द्र उवाच ।ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा ।हवींषि परमांसानि रुधिरं त्वाज्यमेव च ॥ १५ ॥

Segmented

इन्द्र उवाच ऋत्विजः कुञ्जराः तत्र वाजिनो अध्वर्यवः तथा हवींषि पर-मांसानि रुधिरम् तु आज्यम् एव च

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
वाजिनो वाजिन् pos=n,g=m,c=1,n=p
अध्वर्यवः अध्वर्यु pos=n,g=m,c=1,n=p
तथा तथा pos=i
हवींषि हविस् pos=n,g=n,c=1,n=p
पर पर pos=n,comp=y
मांसानि मांस pos=n,g=n,c=1,n=p
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
तु तु pos=i
आज्यम् आज्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i