Original

अम्बरीष उवाच ।कानि यज्ञे हवींष्यत्र किमाज्यं का च दक्षिणा ।ऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो ॥ १४ ॥

Segmented

अम्बरीष उवाच कानि यज्ञे हवींषि अत्र किम् आज्यम् का च दक्षिणा ऋत्विजः च अत्र के प्रोक्ताः तत् मे ब्रूहि शतक्रतो

Analysis

Word Lemma Parse
अम्बरीष अम्बरीष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कानि pos=n,g=n,c=1,n=p
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
हवींषि हविस् pos=n,g=n,c=1,n=p
अत्र अत्र pos=i
किम् pos=n,g=n,c=1,n=s
आज्यम् आज्य pos=n,g=n,c=1,n=s
का pos=n,g=f,c=1,n=s
pos=i
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
के pos=n,g=m,c=1,n=p
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s