Original

संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् ।युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः ॥ १३ ॥

Segmented

संनद्धो दीक्षितः सर्वो योधः प्राप्य चमू-मुखम् युद्ध-यज्ञ-अधिकार-स्थः भवति इति विनिश्चयः

Analysis

Word Lemma Parse
संनद्धो संनह् pos=va,g=m,c=1,n=s,f=part
दीक्षितः दीक्षय् pos=va,g=m,c=1,n=s,f=part
सर्वो सर्व pos=n,g=m,c=1,n=s
योधः योध pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
चमू चमू pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
युद्ध युद्ध pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
अधिकार अधिकार pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s