Original

इन्द्र उवाच ।एतस्य विततस्तात सुदेवस्य बभूव ह ।संग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः ॥ १२ ॥

Segmented

इन्द्र उवाच एतस्य विततः तात सुदेवस्य बभूव ह संग्राम-यज्ञः सु महान् यः च अन्यः युध्यते नरः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतस्य एतद् pos=n,g=m,c=6,n=s
विततः वितन् pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
सुदेवस्य सुदेव pos=n,g=m,c=6,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
संग्राम संग्राम pos=n,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
युध्यते युध् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s