Original

नानेन क्रतुभिर्मुख्यैरिष्टं नैव द्विजातयः ।तर्पिता विधिवच्छक्र सोऽयं कस्मादतीव माम् ॥ ११ ॥

Segmented

न अनेन क्रतुभिः मुख्यैः इष्टम् न एव द्विजातयः तर्पिता विधिवत् शक्र सो ऽयम् कस्माद् अतीव माम्

Analysis

Word Lemma Parse
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
तर्पिता तर्पय् pos=va,g=m,c=1,n=p,f=part
विधिवत् विधिवत् pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कस्माद् कस्मात् pos=i
अतीव अतीव pos=i
माम् मद् pos=n,g=,c=2,n=s