Original

देवराज सुदेवोऽयं मम सेनापतिः पुरा ।आसीद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम् ॥ १० ॥

Segmented

देवराज सुदेवो ऽयम् मम सेनापतिः पुरा आसीद् योधः प्रशान्त-आत्मा सो ऽयम् कस्माद् अतीव माम्

Analysis

Word Lemma Parse
देवराज देवराज pos=n,g=m,c=8,n=s
सुदेवो सुदेव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
योधः योध pos=n,g=m,c=1,n=s
प्रशान्त प्रशम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कस्माद् कस्मात् pos=i
अतीव अतीव pos=i
माम् मद् pos=n,g=,c=2,n=s