Original

युधिष्ठिर उवाच ।के लोका युध्यमानानां शूराणामनिवर्तिनाम् ।भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच के लोका युध्यमानानाम् शूराणाम् अनिवर्तिनाम् भवन्ति निधनम् प्राप्य तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
के pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
युध्यमानानाम् युध् pos=va,g=m,c=6,n=p,f=part
शूराणाम् शूर pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
निधनम् निधन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s