Original

स सर्वयज्ञैरीजानो राजाथाभयदक्षिणैः ।अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥ ९ ॥

Segmented

स सर्व-यज्ञैः ईजानो राजा अथ अभय-दक्षिणैः अनुभूय इह भद्राणि प्राप्नोति इन्द्र-सलोकताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
ईजानो यज् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
अथ अथ pos=i
अभय अभय pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
अनुभूय अनुभू pos=vi
इह इह pos=i
भद्राणि भद्र pos=a,g=n,c=2,n=p
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
इन्द्र इन्द्र pos=n,comp=y
सलोकताम् सलोकता pos=n,g=f,c=2,n=s