Original

यो भूतानि धनज्यानाद्वधात्क्लेशाच्च रक्षति ।दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् ॥ ८ ॥

Segmented

यो भूतानि धन-ज्यानात् वधात् क्लेशात् च रक्षति दस्युभ्यः प्राण-दानात् स धन-दः सुख-दः विराट्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
धन धन pos=n,comp=y
ज्यानात् ज्यान pos=n,g=m,c=5,n=s
वधात् वध pos=n,g=m,c=5,n=s
क्लेशात् क्लेश pos=n,g=m,c=5,n=s
pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
दस्युभ्यः दस्यु pos=n,g=m,c=5,n=p
प्राण प्राण pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
धन धन pos=n,comp=y
दः pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दः pos=a,g=m,c=1,n=s
विराट् विराज् pos=n,g=m,c=1,n=s