Original

यथैव क्षेत्रनिर्दाता निर्दन्वै क्षेत्रमेकदा ।हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति ॥ ६ ॥

Segmented

यथा एव क्षेत्र-निर्दाता निर्दन् वै क्षेत्रम् हिनस्ति कक्षम् धान्यम् च न च धान्यम् विनश्यति

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
क्षेत्र क्षेत्र pos=n,comp=y
निर्दाता निर्दातृ pos=n,g=m,c=1,n=s
निर्दन् वै pos=i
वै क्षेत्र pos=n,g=n,c=2,n=s
क्षेत्रम् एकदा pos=i
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
कक्षम् कक्ष pos=n,g=m,c=2,n=s
धान्यम् धान्य pos=n,g=n,c=2,n=s
pos=i
pos=i
pos=i
धान्यम् धान्य pos=n,g=n,c=1,n=s
विनश्यति विनश् pos=v,p=3,n=s,l=lat