Original

सर्वो योधः परं त्यक्तुमाविष्टस्त्यक्तजीवितः ।प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन् ॥ ३१ ॥

Segmented

सर्वो योधः परम् त्यक्तुम् आविष्टः त्यक्त-जीवितः प्राप्नोति इन्द्रस्य सालोक्यम् शूरः पृष्ठम् अदर्शयन्

Analysis

Word Lemma Parse
सर्वो सर्व pos=n,g=m,c=1,n=s
योधः योध pos=n,g=m,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
त्यक्तुम् त्यज् pos=vi
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
त्यक्त त्यज् pos=va,comp=y,f=part
जीवितः जीवित pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सालोक्यम् सालोक्य pos=n,g=n,c=2,n=s
शूरः शूर pos=n,g=m,c=1,n=s
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
अदर्शयन् अदर्शयत् pos=a,g=m,c=1,n=s