Original

स संख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् ।स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् ॥ ३० ॥

Segmented

स संख्ये निधनम् प्राप्य प्रशस्तम् लोक-पूजितम् स्वधर्मम् विपुलम् प्राप्य शक्रस्य एति सलोकताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
प्राप्य प्रापय् pos=vi
प्रशस्तम् प्रशंस् pos=va,g=n,c=2,n=s,f=part
लोक लोक pos=n,comp=y
पूजितम् पूजय् pos=va,g=n,c=2,n=s,f=part
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
विपुलम् विपुल pos=a,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
शक्रस्य शक्र pos=n,g=m,c=6,n=s
एति pos=v,p=3,n=s,l=lat
सलोकताम् सलोकता pos=n,g=f,c=2,n=s