Original

भीष्म उवाच ।निग्रहेण च पापानां साधूनां प्रग्रहेण च ।यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः ॥ ३ ॥

Segmented

भीष्म उवाच निग्रहेण च पापानाम् साधूनाम् प्रग्रहेण च यज्ञैः दानैः च राजानो भवन्ति शुचयो ऽमलाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निग्रहेण निग्रह pos=n,g=m,c=3,n=s
pos=i
पापानाम् पाप pos=a,g=m,c=6,n=p
साधूनाम् साधु pos=a,g=m,c=6,n=p
प्रग्रहेण प्रग्रह pos=n,g=m,c=3,n=s
pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
दानैः दान pos=n,g=n,c=3,n=p
pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
शुचयो शुचि pos=a,g=m,c=1,n=p
ऽमलाः अमल pos=a,g=m,c=1,n=p