Original

शूरो हि सत्यमन्युभ्यामाविष्टो युध्यते भृशम् ।कृत्यमानानि गात्राणि परैर्नैवावबुध्यते ॥ २९ ॥

Segmented

शूरो हि सत्य-मन्यु आविष्टो युध्यते भृशम् कृत्यमानानि गात्राणि परैः न एव अवबुध्यते

Analysis

Word Lemma Parse
शूरो शूर pos=n,g=m,c=1,n=s
हि हि pos=i
सत्य सत्य pos=n,comp=y
मन्यु मन्यु pos=n,g=m,c=3,n=d
आविष्टो आविश् pos=va,g=m,c=1,n=s,f=part
युध्यते युध् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i
कृत्यमानानि कृत् pos=va,g=n,c=2,n=p,f=part
गात्राणि गात्र pos=n,g=n,c=2,n=p
परैः पर pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat