Original

रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः ।तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युमर्हति ॥ २८ ॥

Segmented

रणेषु कदनम् कृत्वा ज्ञातिभिः परिवारितः तीक्ष्णैः शस्त्रैः सु विक्लिष्टः क्षत्रियो मृत्युम् अर्हति

Analysis

Word Lemma Parse
रणेषु रण pos=n,g=m,c=7,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=n,c=3,n=p
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
सु सु pos=i
विक्लिष्टः विक्लिश् pos=va,g=m,c=1,n=s,f=part
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat