Original

अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति ।वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति ॥ २७ ॥

Segmented

अरोगाणाम् स्पृहयते मुहुः मृत्युम् अपि इच्छति वीरो दृप्तो ऽभिमानी च न ईदृशम् मृत्युम् अर्हति

Analysis

Word Lemma Parse
अरोगाणाम् अरोग pos=a,g=m,c=6,n=p
स्पृहयते स्पृहय् pos=v,p=3,n=s,l=lat
मुहुः मुहुर् pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अपि अपि pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
वीरो वीर pos=n,g=m,c=1,n=s
दृप्तो दृप् pos=va,g=m,c=1,n=s,f=part
ऽभिमानी अभिमानिन् pos=a,g=m,c=1,n=s
pos=i
pos=i
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat