Original

न गृहे मरणं तात क्षत्रियाणां प्रशस्यते ।शौटीराणामशौटीरमधर्म्यं कृपणं च तत् ॥ २५ ॥

Segmented

न गृहे मरणम् तात क्षत्रियाणाम् प्रशस्यते शौटीराणाम् अशौटीरम् अधर्म्यम् कृपणम् च तत्

Analysis

Word Lemma Parse
pos=i
गृहे गृह pos=n,g=m,c=7,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
शौटीराणाम् शौटीर pos=a,g=m,c=6,n=p
अशौटीरम् अशौटीर pos=a,g=n,c=1,n=s
अधर्म्यम् अधर्म्य pos=a,g=n,c=1,n=s
कृपणम् कृपण pos=a,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s