Original

अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत् ।विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् ॥ २३ ॥

Segmented

अधर्मः क्षत्रियस्य एष यत् शय्या-मरणम् भवेत् विसृजञ् श्लेष्म-पित्तानि कृपणम् परिदेवयन्

Analysis

Word Lemma Parse
अधर्मः अधर्म pos=n,g=m,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
शय्या शय्या pos=n,comp=y
मरणम् मरण pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
विसृजञ् विसृज् pos=va,g=m,c=1,n=s,f=part
श्लेष्म श्लेष्मन् pos=n,comp=y
पित्तानि पित्त pos=n,g=n,c=2,n=p
कृपणम् कृपण pos=a,g=n,c=2,n=s
परिदेवयन् परिदेवय् pos=va,g=m,c=1,n=s,f=part