Original

तं हन्युः काष्ठलोष्टैर्वा दहेयुर्वा कटाग्निना ।पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः ॥ २२ ॥

Segmented

तम् हन्युः काष्ठ-लोष्टैः वा दहेयुः वा कटाग्निना पशु-वत् मारयेयुः वा क्षत्रिया ये स्युः ईदृशाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
काष्ठ काष्ठ pos=n,comp=y
लोष्टैः लोष्ट pos=n,g=m,c=3,n=p
वा वा pos=i
दहेयुः दह् pos=v,p=3,n=p,l=vidhilin
वा वा pos=i
कटाग्निना कटाग्नि pos=n,g=m,c=3,n=s
पशु पशु pos=n,comp=y
वत् वत् pos=i
मारयेयुः मारय् pos=v,p=3,n=p,l=vidhilin
वा वा pos=i
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
ईदृशाः ईदृश pos=a,g=m,c=1,n=p