Original

अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः ।त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति ॥ २१ ॥

Segmented

अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्र-पुरोगमाः त्यागेन यः सहायानाम् स्वान् प्राणान् त्रा इच्छति

Analysis

Word Lemma Parse
अस्वस्ति अस्वस्ति pos=n,g=n,c=2,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
देवा देव pos=n,g=m,c=1,n=p
इन्द्र इन्द्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
त्यागेन त्याग pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
सहायानाम् सहाय pos=n,g=m,c=6,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्रा त्रा pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat