Original

मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान् ।ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः ॥ २० ॥

Segmented

मा स्म तान् तादृशान् तात जनिष्ठाः पुरुष-अधमान् ये सहायान् रणे हित्वा स्वस्तिमन्तो गृहान् ययुः

Analysis

Word Lemma Parse
मा मा pos=i
स्म स्म pos=i
तान् तद् pos=n,g=m,c=2,n=p
तादृशान् तादृश pos=a,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
जनिष्ठाः जन् pos=v,p=2,n=s,l=lun_unaug
पुरुष पुरुष pos=n,comp=y
अधमान् अधम pos=a,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
सहायान् सहाय pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
हित्वा हा pos=vi
स्वस्तिमन्तो स्वस्तिमत् pos=a,g=m,c=1,n=p
गृहान् गृह pos=n,g=m,c=2,n=p
ययुः या pos=v,p=3,n=p,l=lit