Original

पतत्यभिमुखः शूरः परान्भीरुः पलायते ।आस्थायास्वर्ग्यमध्वानं सहायान्विषमे त्यजन् ॥ १९ ॥

Segmented

पतति अभिमुखः शूरः परान् भीरुः पलायते आस्थाय अस्वर्ग्यम् अध्वानम् सहायान् विषमे त्यजन्

Analysis

Word Lemma Parse
पतति पत् pos=v,p=3,n=s,l=lat
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
परान् पर pos=n,g=m,c=2,n=p
भीरुः भीरु pos=a,g=m,c=1,n=s
पलायते पलाय् pos=v,p=3,n=s,l=lat
आस्थाय आस्था pos=vi
अस्वर्ग्यम् अस्वर्ग्य pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
सहायान् सहाय pos=n,g=m,c=2,n=p
विषमे विषम pos=n,g=n,c=7,n=s
त्यजन् त्यज् pos=va,g=m,c=1,n=s,f=part