Original

यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम् ।युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा ॥ १७ ॥

Segmented

यदि ते कृतम् आज्ञाय नमस्कुर्युः सदा एव तम् युक्तम् न्याय्यम् च कुर्युः ते न च तद् वर्तते तथा

Analysis

Word Lemma Parse
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
आज्ञाय आज्ञा pos=vi
नमस्कुर्युः नमस्कृ pos=v,p=3,n=p,l=vidhilin
सदा सदा pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
युक्तम् युक्त pos=a,g=n,c=2,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=2,n=s
pos=i
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
तथा तथा pos=i