Original

यदि शूरस्तथा क्षेमे प्रतिरक्षेत्तथा भये ।प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा ॥ १६ ॥

Segmented

यदि शूरः तथा क्षेमे प्रतिरक्षेत् तथा भये प्रतिरूपम् जनाः कुर्युः न च तद् वर्तते तथा

Analysis

Word Lemma Parse
यदि यदि pos=i
शूरः शूर pos=n,g=m,c=1,n=s
तथा तथा pos=i
क्षेमे क्षेम pos=n,g=n,c=7,n=s
प्रतिरक्षेत् प्रतिरक्ष् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
भये भय pos=n,g=n,c=7,n=s
प्रतिरूपम् प्रतिरूप pos=a,g=n,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
तथा तथा pos=i