Original

यानि दुःखानि सहते व्रणानामभितापने ।न ततोऽस्ति तपो भूय इति धर्मविदो विदुः ॥ १४ ॥

Segmented

यानि दुःखानि सहते व्रणानाम् अभितापने न ततो ऽस्ति तपो भूय इति धर्म-विदः विदुः

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=2,n=p
दुःखानि दुःख pos=n,g=n,c=2,n=p
सहते सह् pos=v,p=3,n=s,l=lat
व्रणानाम् व्रण pos=n,g=m,c=6,n=p
अभितापने अभितापन pos=a,g=m,c=7,n=s
pos=i
ततो ततस् pos=i
ऽस्ति अस् pos=v,p=3,n=s,l=lat
तपो तपस् pos=n,g=n,c=1,n=s
भूय भूयस् pos=a,g=n,c=1,n=s
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit