Original

न तस्य रुधिरं गात्रादावेधेभ्यः प्रवर्तते ।स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते ॥ १३ ॥

Segmented

न तस्य रुधिरम् गात्राद् आवेधेभ्यः प्रवर्तते स ह तेन एव रक्तेन सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
गात्राद् गात्र pos=n,g=n,c=5,n=s
आवेधेभ्यः आवेध pos=n,g=m,c=5,n=p
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
pos=i
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
रक्तेन रक्त pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat