Original

अभीतो विकिरञ्शत्रून्प्रतिगृह्णञ्शरांस्तथा ।न तस्मात्त्रिदशाः श्रेयो भुवि पश्यन्ति किंचन ॥ ११ ॥

Segmented

अभीतो विकिरञ् शत्रून् प्रतिगृह्णञ् शरान् तथा न तस्मात् त्रिदशाः श्रेयो भुवि पश्यन्ति किंचन

Analysis

Word Lemma Parse
अभीतो अभीत pos=a,g=m,c=1,n=s
विकिरञ् विकृ pos=va,g=m,c=1,n=s,f=part
शत्रून् शत्रु pos=n,g=m,c=2,n=p
प्रतिगृह्णञ् प्रतिग्रह् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
तथा तथा pos=i
pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
श्रेयो श्रेयस् pos=a,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s