Original

ब्राह्मणार्थे समुत्पन्ने योऽभिनिःसृत्य युध्यते ।आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥ १० ॥

Segmented

ब्राह्मण-अर्थे समुत्पन्ने यो ऽभिनिःसृत्य युध्यते आत्मानम् यूपम् उच्छ्रित्य स यज्ञो अनन्त-दक्षिणः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
समुत्पन्ने समुत्पद् pos=va,g=m,c=7,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽभिनिःसृत्य अभिनिःसृ pos=vi
युध्यते युध् pos=v,p=3,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यूपम् यूप pos=n,g=m,c=2,n=s
उच्छ्रित्य उच्छ्रि pos=vi
तद् pos=n,g=m,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
अनन्त अनन्त pos=a,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s