Original

युधिष्ठिर उवाच ।क्षत्रधर्मान्न पापीयान्धर्मोऽस्ति भरतर्षभ ।अभियाने च युद्धे च राजा हन्ति महाजनम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच क्षत्र-धर्मतः न पापीयान् धर्मो ऽस्ति भरत-ऋषभ अभियाने च युद्धे च राजा हन्ति महा-जनम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षत्र क्षत्र pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
pos=i
पापीयान् पापीयस् pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अभियाने अभियान pos=n,g=n,c=7,n=s
pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s