Original

अथ चेल्लङ्घयेदेनां मर्यादां क्षत्रियब्रुवः ।अप्रशस्यस्तदूर्ध्वं स्यादनादेयश्च संसदि ॥ ९ ॥

Segmented

अथ चेल् लङ्घयेद् एनाम् मर्यादाम् क्षत्रियब्रुवः अप्रशस्यस् तद्-ऊर्ध्वम् स्याद् अनादेयः च संसदि

Analysis

Word Lemma Parse
अथ अथ pos=i
चेल् चेद् pos=i
लङ्घयेद् लङ्घय् pos=v,p=3,n=s,l=vidhilin
एनाम् एनद् pos=n,g=f,c=2,n=s
मर्यादाम् मर्यादा pos=n,g=f,c=2,n=s
क्षत्रियब्रुवः क्षत्रियब्रुव pos=a,g=m,c=1,n=s
अप्रशस्यस् अप्रशस्य pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
ऊर्ध्वम् ऊर्ध्वम् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनादेयः अनादेय pos=a,g=m,c=1,n=s
pos=i
संसदि संसद् pos=n,g=f,c=7,n=s