Original

राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते ।नान्यो राजानमभ्यसेदराजन्यः कथंचन ॥ ७ ॥

Segmented

राज्ञा राजा एव युध् तथा धर्मो विधीयते न अन्यः राजानम् अभ्यसेद् अराजन्यः कथंचन

Analysis

Word Lemma Parse
राज्ञा राजन् pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
एव एव pos=i
युध् युध् pos=va,g=m,c=1,n=s,f=krtya
तथा तथा pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अभ्यसेद् अभ्यस् pos=v,p=3,n=s,l=vidhilin
अराजन्यः अराजन्य pos=a,g=m,c=1,n=s
कथंचन कथंचन pos=i