Original

न तु वन्ध्यं धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः ।युञ्जीरन्वाप्यनडुहः क्षन्तव्यं वा तदा भवेत् ॥ ६ ॥

Segmented

न तु वन्ध्यम् धनम् तिष्ठेत् पिबेयुः ब्राह्मणाः पयः युञ्जीरन् वा अपि अनडुहः क्षन्तव्यम् वा तदा भवेत्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
वन्ध्यम् वन्ध्य pos=a,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
पिबेयुः पा pos=v,p=3,n=p,l=vidhilin
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
पयः पयस् pos=n,g=n,c=2,n=s
युञ्जीरन् युज् pos=v,p=3,n=p,l=vidhilin
वा वा pos=i
अपि अपि pos=i
अनडुहः अनडुह् pos=n,g=m,c=2,n=p
क्षन्तव्यम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
वा वा pos=i
तदा तदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin