Original

नार्वाक्संवत्सरात्कन्या स्प्रष्टव्या विक्रमाहृता ।एवमेव धनं सर्वं यच्चान्यत्सहसाहृतम् ॥ ५ ॥

Segmented

न अर्वाक् संवत्सरात् कन्या स्प्रष्टव्या विक्रम-आहृता एवम् एव धनम् सर्वम् यत् च अन्यत् सहसा हृतम्

Analysis

Word Lemma Parse
pos=i
अर्वाक् अर्वाक् pos=i
संवत्सरात् संवत्सर pos=n,g=m,c=5,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
स्प्रष्टव्या स्पृश् pos=va,g=m,c=1,n=p,f=krtya
विक्रम विक्रम pos=n,comp=y
आहृता आहृ pos=va,g=f,c=1,n=s,f=part
एवम् एवम् pos=i
एव एव pos=i
धनम् धन pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
सहसा सहसा pos=i
हृतम् हृ pos=va,g=n,c=1,n=s,f=part