Original

बलेनावजितो यश्च न तं युध्येत भूमिपः ।संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत् ॥ ४ ॥

Segmented

बलेन अवजितः यः च न तम् युध्येत भूमिपः संवत्सरम् विप्रणयेत् तस्मात् जातः पुनः भवेत्

Analysis

Word Lemma Parse
बलेन बल pos=n,g=n,c=3,n=s
अवजितः अवजि pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
भूमिपः भूमिप pos=n,g=m,c=1,n=s
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
विप्रणयेत् विप्रणी pos=v,p=3,n=s,l=vidhilin
तस्मात् तस्मात् pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin