Original

विशीर्णकवचं चैव तवास्मीति च वादिनम् ।कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् ॥ ३ ॥

Segmented

विशीर्ण-कवचम् च एव ते अस्मि इति च वादिनम् कृताञ्जलिम् न्यस्त-शस्त्रम् गृहीत्वा न विहिंसयेत्

Analysis

Word Lemma Parse
विशीर्ण विशृ pos=va,comp=y,f=part
कवचम् कवच pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
वादिनम् वादिन् pos=a,g=m,c=2,n=s
कृताञ्जलिम् कृताञ्जलि pos=a,g=m,c=2,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रम् शस्त्र pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
pos=i
विहिंसयेत् विहिंसय् pos=v,p=3,n=s,l=vidhilin